B 340-2 Jñānapraśna

Manuscript culture infobox

Filmed in: B 340/2
Title: Jñānapraśna
Dimensions: 23.2 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4984
Remarks:


Reel No. B 340/2

Inventory No. 27549

Title Jñānapatrikā

Remarks

Author Gautama

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 10.7 cm

Binding Hole

Folios 3

Lines per Folio 7

Foliation figures in the upper left-hand margin and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/4984

Manuscript Features

On the exp. 2 is written:

|| atha gautamoktajñānaºº praśna-saṃpūrṇaṃ || rāma ||   ||   ||

After the colophon are made two chart of Jñānapatrikā.

Excerpts

Beginning

|| śrīmate rāmānujāya namaḥ ||

atha gautamoktajñānapatrikāpraśna (!) likhyate || ❁ ||

ādāv aṃte ca madhye ca rāṃaḥ sarvatra dṛśyate ||
tad vai bhavati saṃpūrṇaṃ yac citenābhidhīyate (!) || 1 ||   || 111 ||

sītāgre lakṣmaṇaś cāṃte madhye bhavati rāghavaḥ ||
svakarmadottaddoṣāj (!) jāyate śocyatāṃ dhrūvaṃ (!) || 312 ||

ādau rāmaḥ madhyasthau vaidehi (!) rāma (!) te yadi ||
tadā tadā vilaṃbena kārya (!) tat tvarayā bhavet || 131 || (fol. 1v1–5)

End

ādhyaṃte dṛśyate sītā tathā madhye ca lakṣaṇaḥ ||
tat kāryaṃ sarvathā bhāvi dvividhattvena jāyate || 323 ||

ādau ca maithilīdevī madhye cāṃte ca rāghavaḥ ||
tat kāryaṃ sarvathā bhāvi (hyes) tatra nigadhyate || 311 ||

ādau madhye ca vaidehi (!) tathāṃte rāghavānujaḥ ||
kāryadoṣā na tad bhāviṃ (!) kāryaṃ vā kim apy eva ca || 332 || ❁ || (fol. 3r6–3v3)

Colophon

īti (!) śrīgautamoktajñānapatrikā saṃpūrṇaṃ (!) || (fol. 3v3)

Microfilm Details

Reel No. B 340/2

Date of Filming 06-08-1972

Exposures 6

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 15-06-2007