B 340-2 Jñānapraśna
Manuscript culture infobox
Filmed in: B 340/2
Title: Jñānapraśna
Dimensions: 23.2 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4984
Remarks:
Reel No. B 340/2
Inventory No. 27549
Title Jñānapatrikā
Remarks
Author Gautama
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 10.7 cm
Binding Hole
Folios 3
Lines per Folio 7
Foliation figures in the upper left-hand margin and lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/4984
Manuscript Features
On the exp. 2 is written:
|| atha gautamoktajñānaºº praśna-saṃpūrṇaṃ || rāma || || ||
After the colophon are made two chart of Jñānapatrikā.
Excerpts
Beginning
|| śrīmate rāmānujāya namaḥ ||
atha gautamoktajñānapatrikāpraśna (!) likhyate || ❁ ||
ādāv aṃte ca madhye ca rāṃaḥ sarvatra dṛśyate ||
tad vai bhavati saṃpūrṇaṃ yac citenābhidhīyate (!) || 1 || || 111 ||
sītāgre lakṣmaṇaś cāṃte madhye bhavati rāghavaḥ ||
svakarmadottaddoṣāj (!) jāyate śocyatāṃ dhrūvaṃ (!) || 312 ||
ādau rāmaḥ madhyasthau vaidehi (!) rāma (!) te yadi ||
tadā tadā vilaṃbena kārya (!) tat tvarayā bhavet || 131 || (fol. 1v1–5)
End
ādhyaṃte dṛśyate sītā tathā madhye ca lakṣaṇaḥ ||
tat kāryaṃ sarvathā bhāvi dvividhattvena jāyate || 323 ||
ādau ca maithilīdevī madhye cāṃte ca rāghavaḥ ||
tat kāryaṃ sarvathā bhāvi (hyes) tatra nigadhyate || 311 ||
ādau madhye ca vaidehi (!) tathāṃte rāghavānujaḥ ||
kāryadoṣā na tad bhāviṃ (!) kāryaṃ vā kim apy eva ca || 332 || ❁ || (fol. 3r6–3v3)
Colophon
īti (!) śrīgautamoktajñānapatrikā saṃpūrṇaṃ (!) || (fol. 3v3)
Microfilm Details
Reel No. B 340/2
Date of Filming 06-08-1972
Exposures 6
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 15-06-2007